राष्ट्रीय नाट्यशास्त्र कार्यशाला – संस्कृत

राष्ट्रीय नाट्यशास्त्र कार्यशाला – संस्कृत

भरतेन भरतमुनिना वा प्रणीतं नाट्यशास्त्रं नाट्यं रङ्गमञ्चं वाऽऽश्रित्य प्रणीतं सुविशदं प्राचीनतमं शास्त्रम्। शास्त्रमिदं ख्रिष्टपूर्वं द्वितीयशतके सङ्कलितमिति ऐतिह्यविदो मनीषिणो निर्धारयन्ति । इदं खलु कलाविषयको विश्वकोशात्मको ग्रन्थ इत्यत्र नाऽस्ति संशीतिलेशः । ग्रन्थेऽस्मिन् सङ्गीतशास्त्रं सौन्दर्यशास्त्रं शिल्पशास्त्रं वास्तुशास्त्रं साहित्यशास्त्रं तथा चाऽन्यानि नैकानि शास्त्राण्युपविषयत्वेन सन्ति निबद्धानि । सप्तत्रिंशदध्यायेषु विभक्तेऽस्मिन् ग्रन्थे ६००० श्लोकाः सन्ति । नाट्यशास्त्रस्य प्रकाशनम् ऊनविंशशतके सौन्दर्यशास्त्रस्य रङ्गमञ्चस्य कलाय़ा इतिहासे काचिदपूर्वा घटना। विविधपाण्डुलिपीनां साहाय्येन पाठसंशोधनं विधाय नाट्यशास्त्रमिदं प्रकाशितमभूत् ।

नाट्यशास्त्रेण द्विसहस्राब्देभ्यः भारतवर्षे नाट्यप्रदर्शनक्षेत्रे कलानां सौन्दर्यशास्त्रस्य च क्षेत्रे प्रामाणिकस्रोतोग्रन्थरूपेण विदुषां रङ्गकर्मोपासकानां सौन्दर्यशास्त्रविदां च मार्गदर्शनं विधीयते । नैके सिद्धान्ता अत्र गुम्फिताः सन्ति । शास्त्रेऽस्मिन् विषयाणां विस्तरेण प्रतिपादनम्, विविधसिद्धान्तानां विभिन्नदृष्ट्या समुपस्थापनम्, नाट्यशास्त्रे समुपलब्धं प्रयोगस्य दृष्टिबाहुल्यं च विदुषां समवाये चर्चाया विषयत्वेन स्वीकृताः अभूवन् । अत एतदपि वक्तुं शक्यते यन्नाट्यशास्त्रं परम्परायां नैरन्तर्यस्य परिवर्तनस्य च प्रक्रियां पुष्णाति । नाट्यशास्त्रं रूपकाणाम् उपरूपकाणां च निर्वहणे सममेवोपकरोति ।

नाट्यशास्त्रं न केवलं भारतवर्षे अपितु एशियाद्वीपस्य नाट्यपरम्परास्वपि सहभागित्वं भजते । इदं खलु क्षेत्रीयनाट्यपरम्पराणां च स्वरूपनिर्धारणे महतीं भूमिकां निर्वहति । नाट्यशास्त्रं नाट्यप्रयोगस्य सिद्धान्तान् विशदतया वैविध्येन च प्रस्तौतीति शास्त्रमिदं नाट्यक्षेत्रे कार्यं कुर्वतां विदुषां छात्राणां रङ्गकर्मिणां च महत उपकराय विद्यते । नाट्यशास्त्रस्य साम्प्रतिकप्रासङ्गिकताया अन्वेषणाय कलानां वर्तमानस्वरूपपरिज्ञानाय च राजस्थान -कला -संस्कृतिविभाग -राजस्थानसङ्गीतनाटक – अकादमी – राजस्थानसंस्कृत – अकादमीनां संयुक्ततत्त्वावधाने समायोजितायाः पञ्चदिवसीयायाः कार्यशालाया अस्या अनितरसाधारणं महत्त्वमस्ति ।

रतेन भरतमुनिना वा प्रणीतं नाट्यशास्त्रं नाट्यं रङ्गमञ्चं वाऽऽश्रित्य प्रणीतं सुविशदं प्राचीनतमं शास्त्रम्। शास्त्रमिदं ख्रिष्टपूर्वं द्वितीयशतके सङ्कलितमिति ऐतिह्यविदो मनीषिणो निर्धारयन्ति । इदं खलु कलाविषयको विश्वकोशात्मको ग्रन्थ इत्यत्र नाऽस्ति संशीतिलेशः । ग्रन्थेऽस्मिन् सङ्गीतशास्त्रं सौन्दर्यशास्त्रं शिल्पशास्त्रं वास्तुशास्त्रं साहित्यशास्त्रं तथा चाऽन्यानि नैकानि शास्त्राण्युपविषयत्वेन सन्ति निबद्धानि । सप्तत्रिंशदध्यायेषु विभक्तेऽस्मिन् ग्रन्थे ६००० श्लोकाः सन्ति । नाट्यशास्त्रस्य प्रकाशनम् ऊनविंशशतके सौन्दर्यशास्त्रस्य रङ्गमञ्चस्य कलाय़ा इतिहासे काचिदपूर्वा घटना। विविधपाण्डुलिपीनां साहाय्येन पाठसंशोधनं विधाय नाट्यशास्त्रमिदं प्रकाशितमभूत् ।

नाट्यशास्त्रेण द्विसहस्राब्देभ्यः भारतवर्षे नाट्यप्रदर्शनक्षेत्रे कलानां सौन्दर्यशास्त्रस्य च क्षेत्रे प्रामाणिकस्रोतोग्रन्थरूपेण विदुषां रङ्गकर्मोपासकानां सौन्दर्यशास्त्रविदां च मार्गदर्शनं विधीयते । नैके सिद्धान्ता अत्र गुम्फिताः सन्ति । शास्त्रेऽस्मिन् विषयाणां विस्तरेण प्रतिपादनम्, विविधसिद्धान्तानां विभिन्नदृष्ट्या समुपस्थापनम्, नाट्यशास्त्रे समुपलब्धं प्रयोगस्य दृष्टिबाहुल्यं च विदुषां समवाये चर्चाया विषयत्वेन स्वीकृताः अभूवन् । अत एतदपि वक्तुं शक्यते यन्नाट्यशास्त्रं परम्परायां नैरन्तर्यस्य परिवर्तनस्य च प्रक्रियां पुष्णाति । नाट्यशास्त्रं रूपकाणाम् उपरूपकाणां च निर्वहणे सममेवोपकरोति ।

नाट्यशास्त्रं न केवलं भारतवर्षे अपितु एशियाद्वीपस्य नाट्यपरम्परास्वपि सहभागित्वं भजते । इदं खलु क्षेत्रीयनाट्यपरम्पराणां च स्वरूपनिर्धारणे महतीं भूमिकां निर्वहति । नाट्यशास्त्रं नाट्यप्रयोगस्य सिद्धान्तान् विशदतया वैविध्येन च प्रस्तौतीति शास्त्रमिदं नाट्यक्षेत्रे कार्यं कुर्वतां विदुषां छात्राणां रङ्गकर्मिणां च महत उपकराय विद्यते । नाट्यशास्त्रस्य साम्प्रतिकप्रासङ्गिकताया अन्वेषणाय कलानां वर्तमानस्वरूपपरिज्ञानाय च राजस्थान -कला -संस्कृतिविभाग -राजस्थानसङ्गीतनाटक – अकादमी – राजस्थानसंस्कृत – अकादमीनां संयुक्ततत्त्वावधाने समायोजितायाः पञ्चदिवसीयायाः कार्यशालाया अस्या अनितरसाधारणं महत्त्वमस्ति ।

Select the fields to be shown. Others will be hidden. Drag and drop to rearrange the order.
  • Image
  • SKU
  • Rating
  • Price
  • Stock
  • Availability
  • Add to cart
  • Description
  • Content
  • Weight
  • Dimensions
  • Additional information
Click outside to hide the comparison bar
Compare
Alert: You are not allowed to copy content or view source !!