Blog

संस्कृता श्रेष्ठभाषा

ब्लॉग

संस्कृता श्रेष्ठभाषा

सुकविमुनिजनैर्या, वेदभाषा प्रयुक्ता,

अभिनवनिधिरूपा, ज्ञान-विज्ञानराशे:।

अविदितमिह तत्त्वं, ब्रह्मण: किं जगत्यां

सकलबुधजनै: सा, सेवनीया सुभाषा।। 1।।

रघुकुल कलकीर्तिं, वीत्र्तयन् संस्कृते य:,

लव-कुशसदृशं वै, शिक्षयन् शिष्यवृन्दम्।

विमलनृपचरित्रं,    चित्रितं   रामकाव्ये,

जयतु जगति ज्येष्ठो, वाल्मीकि: कवीन्द्र:।। 2।।

कुरूकुलकलगाथां, चित्रयन् चारुकाव्ये,

सुखदभगवद्गीतां, कृष्ण-वाण्या च गीत्वा।

सुमधुरसुरवाणीं,     श्रद्धया      सेवमान:,

जगति मुनिवर: स:, व्यासनाम्रो महात्मा।। 3।।

भुवनविदितहासो,  आसते   भासरूपे,

कविकुलगुरुभूत: कालिदास: प्रसिद्ध:।

ललितपद  नियोगे,  गीतगोविन्दकार:,

सकलकविजनैर्या श्रद्धया सेविताऽभूत्।। 4।।

निखिलकविकुलं सेवस्व गीर्वाणवाण्या:,

अविदितरचना किन्नु हृयमीषां कवीनाम्।

सुविदितकल    कीर्तिर्दण्डिवाणादिमिश्च,

सुफलितसुरवाणी, सर्वभाषासु मध्ये।। 5।।

अविकलनिधिभूता, ज्ञान-विज्ञानराशे:,

सकलरसयुता या, काव्यधारानुरगीता।

सुरसरिसमसेव्या,  संस्कृता  श्रेष्ठभाषा,

भरतभुवि समृद्धा भारती भारतानाम्।। 6।।

न खलु न खलु सेव्य:, संस्कृताशून्यदेश:,

न खलु न खलु गेयं देवभाषा विहीनम्।

सुविदित  सुरभाषा  शिक्षणीया  सदैव,

विरहितसुरवाणी, स्वर्गभूमिर्न सेव्या।। 7।।

जयतु जयतु भव्या संस्कृता-विश्वभाषा,

जयतु जयतु दिव्या संस्कृते-प्राणधारा।

जयतु  जयतु  ज्योतिर्जन्मिनामार्यजाते:,

जयतु ननसुरवाणी भारती भारतानाम्।। 8।।

संस्कृत-दिवसे  सन्या:,  स्मरन्ति सुरभारतीम्।

प्रयोगे चेद् भवेन्नित्यं, भूयात् भास्वर-भारतम्।। 9।।

डॉ. कैलाशनाथ द्विवेदी

पूर्व प्राचार्य

कुसुमकुलाय, सूर्यनगरम्, अजीतमल (औरैया) उ.प्र. 206121

Leave your thought here

Your email address will not be published. Required fields are marked *

Select the fields to be shown. Others will be hidden. Drag and drop to rearrange the order.
  • Image
  • SKU
  • Rating
  • Price
  • Stock
  • Availability
  • Add to cart
  • Description
  • Content
  • Weight
  • Dimensions
  • Additional information
Click outside to hide the comparison bar
Compare
Alert: You are not allowed to copy content or view source !!